सुबन्तावली क्षीरोदमथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षीरोदमथनम् क्षीरोदमथने क्षीरोदमथनानि
सम्बोधनम्क्षीरोदमथन क्षीरोदमथने क्षीरोदमथनानि
द्वितीयाक्षीरोदमथनम् क्षीरोदमथने क्षीरोदमथनानि
तृतीयाक्षीरोदमथनेन क्षीरोदमथनाभ्याम् क्षीरोदमथनैः
चतुर्थीक्षीरोदमथनाय क्षीरोदमथनाभ्याम् क्षीरोदमथनेभ्यः
पञ्चमीक्षीरोदमथनात् क्षीरोदमथनाभ्याम् क्षीरोदमथनेभ्यः
षष्ठीक्षीरोदमथनस्य क्षीरोदमथनयोः क्षीरोदमथनानाम्
सप्तमीक्षीरोदमथने क्षीरोदमथनयोः क्षीरोदमथनेषु

समास क्षीरोदमथन

अव्यय ॰क्षीरोदमथनम् ॰क्षीरोदमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria