Declension table of ekapañcāśattama

Deva

MasculineSingularDualPlural
Nominativeekapañcāśattamaḥ ekapañcāśattamau ekapañcāśattamāḥ
Vocativeekapañcāśattama ekapañcāśattamau ekapañcāśattamāḥ
Accusativeekapañcāśattamam ekapañcāśattamau ekapañcāśattamān
Instrumentalekapañcāśattamena ekapañcāśattamābhyām ekapañcāśattamaiḥ ekapañcāśattamebhiḥ
Dativeekapañcāśattamāya ekapañcāśattamābhyām ekapañcāśattamebhyaḥ
Ablativeekapañcāśattamāt ekapañcāśattamābhyām ekapañcāśattamebhyaḥ
Genitiveekapañcāśattamasya ekapañcāśattamayoḥ ekapañcāśattamānām
Locativeekapañcāśattame ekapañcāśattamayoḥ ekapañcāśattameṣu

Compound ekapañcāśattama -

Adverb -ekapañcāśattamam -ekapañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria