सुबन्तावली एकपञ्चाशत्तम

Roma

पुमान्एकद्विबहु
प्रथमाएकपञ्चाशत्तमः एकपञ्चाशत्तमौ एकपञ्चाशत्तमाः
सम्बोधनम्एकपञ्चाशत्तम एकपञ्चाशत्तमौ एकपञ्चाशत्तमाः
द्वितीयाएकपञ्चाशत्तमम् एकपञ्चाशत्तमौ एकपञ्चाशत्तमान्
तृतीयाएकपञ्चाशत्तमेन एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमैः एकपञ्चाशत्तमेभिः
चतुर्थीएकपञ्चाशत्तमाय एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमेभ्यः
पञ्चमीएकपञ्चाशत्तमात् एकपञ्चाशत्तमाभ्याम् एकपञ्चाशत्तमेभ्यः
षष्ठीएकपञ्चाशत्तमस्य एकपञ्चाशत्तमयोः एकपञ्चाशत्तमानाम्
सप्तमीएकपञ्चाशत्तमे एकपञ्चाशत्तमयोः एकपञ्चाशत्तमेषु

समास एकपञ्चाशत्तम

अव्यय ॰एकपञ्चाशत्तमम् ॰एकपञ्चाशत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria