Declension table of duścintya

Deva

MasculineSingularDualPlural
Nominativeduścintyaḥ duścintyau duścintyāḥ
Vocativeduścintya duścintyau duścintyāḥ
Accusativeduścintyam duścintyau duścintyān
Instrumentalduścintyena duścintyābhyām duścintyaiḥ duścintyebhiḥ
Dativeduścintyāya duścintyābhyām duścintyebhyaḥ
Ablativeduścintyāt duścintyābhyām duścintyebhyaḥ
Genitiveduścintyasya duścintyayoḥ duścintyānām
Locativeduścintye duścintyayoḥ duścintyeṣu

Compound duścintya -

Adverb -duścintyam -duścintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria