सुबन्तावली दुश्चिन्त्य

Roma

पुमान्एकद्विबहु
प्रथमादुश्चिन्त्यः दुश्चिन्त्यौ दुश्चिन्त्याः
सम्बोधनम्दुश्चिन्त्य दुश्चिन्त्यौ दुश्चिन्त्याः
द्वितीयादुश्चिन्त्यम् दुश्चिन्त्यौ दुश्चिन्त्यान्
तृतीयादुश्चिन्त्येन दुश्चिन्त्याभ्याम् दुश्चिन्त्यैः दुश्चिन्त्येभिः
चतुर्थीदुश्चिन्त्याय दुश्चिन्त्याभ्याम् दुश्चिन्त्येभ्यः
पञ्चमीदुश्चिन्त्यात् दुश्चिन्त्याभ्याम् दुश्चिन्त्येभ्यः
षष्ठीदुश्चिन्त्यस्य दुश्चिन्त्ययोः दुश्चिन्त्यानाम्
सप्तमीदुश्चिन्त्ये दुश्चिन्त्ययोः दुश्चिन्त्येषु

समास दुश्चिन्त्य

अव्यय ॰दुश्चिन्त्यम् ॰दुश्चिन्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria