Declension table of dūtapreṣaṇika

Deva

MasculineSingularDualPlural
Nominativedūtapreṣaṇikaḥ dūtapreṣaṇikau dūtapreṣaṇikāḥ
Vocativedūtapreṣaṇika dūtapreṣaṇikau dūtapreṣaṇikāḥ
Accusativedūtapreṣaṇikam dūtapreṣaṇikau dūtapreṣaṇikān
Instrumentaldūtapreṣaṇikena dūtapreṣaṇikābhyām dūtapreṣaṇikaiḥ dūtapreṣaṇikebhiḥ
Dativedūtapreṣaṇikāya dūtapreṣaṇikābhyām dūtapreṣaṇikebhyaḥ
Ablativedūtapreṣaṇikāt dūtapreṣaṇikābhyām dūtapreṣaṇikebhyaḥ
Genitivedūtapreṣaṇikasya dūtapreṣaṇikayoḥ dūtapreṣaṇikānām
Locativedūtapreṣaṇike dūtapreṣaṇikayoḥ dūtapreṣaṇikeṣu

Compound dūtapreṣaṇika -

Adverb -dūtapreṣaṇikam -dūtapreṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria