सुबन्तावली दूतप्रेषणिक

Roma

पुमान्एकद्विबहु
प्रथमादूतप्रेषणिकः दूतप्रेषणिकौ दूतप्रेषणिकाः
सम्बोधनम्दूतप्रेषणिक दूतप्रेषणिकौ दूतप्रेषणिकाः
द्वितीयादूतप्रेषणिकम् दूतप्रेषणिकौ दूतप्रेषणिकान्
तृतीयादूतप्रेषणिकेन दूतप्रेषणिकाभ्याम् दूतप्रेषणिकैः दूतप्रेषणिकेभिः
चतुर्थीदूतप्रेषणिकाय दूतप्रेषणिकाभ्याम् दूतप्रेषणिकेभ्यः
पञ्चमीदूतप्रेषणिकात् दूतप्रेषणिकाभ्याम् दूतप्रेषणिकेभ्यः
षष्ठीदूतप्रेषणिकस्य दूतप्रेषणिकयोः दूतप्रेषणिकानाम्
सप्तमीदूतप्रेषणिके दूतप्रेषणिकयोः दूतप्रेषणिकेषु

समास दूतप्रेषणिक

अव्यय ॰दूतप्रेषणिकम् ॰दूतप्रेषणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria