Declension table of durlabhatva

Deva

NeuterSingularDualPlural
Nominativedurlabhatvam durlabhatve durlabhatvāni
Vocativedurlabhatva durlabhatve durlabhatvāni
Accusativedurlabhatvam durlabhatve durlabhatvāni
Instrumentaldurlabhatvena durlabhatvābhyām durlabhatvaiḥ
Dativedurlabhatvāya durlabhatvābhyām durlabhatvebhyaḥ
Ablativedurlabhatvāt durlabhatvābhyām durlabhatvebhyaḥ
Genitivedurlabhatvasya durlabhatvayoḥ durlabhatvānām
Locativedurlabhatve durlabhatvayoḥ durlabhatveṣu

Compound durlabhatva -

Adverb -durlabhatvam -durlabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria