सुबन्तावली दुर्लभत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमादुर्लभत्वम् दुर्लभत्वे दुर्लभत्वानि
सम्बोधनम्दुर्लभत्व दुर्लभत्वे दुर्लभत्वानि
द्वितीयादुर्लभत्वम् दुर्लभत्वे दुर्लभत्वानि
तृतीयादुर्लभत्वेन दुर्लभत्वाभ्याम् दुर्लभत्वैः
चतुर्थीदुर्लभत्वाय दुर्लभत्वाभ्याम् दुर्लभत्वेभ्यः
पञ्चमीदुर्लभत्वात् दुर्लभत्वाभ्याम् दुर्लभत्वेभ्यः
षष्ठीदुर्लभत्वस्य दुर्लभत्वयोः दुर्लभत्वानाम्
सप्तमीदुर्लभत्वे दुर्लभत्वयोः दुर्लभत्वेषु

समास दुर्लभत्व

अव्यय ॰दुर्लभत्वम् ॰दुर्लभत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria