Declension table of durlabhatara

Deva

MasculineSingularDualPlural
Nominativedurlabhataraḥ durlabhatarau durlabhatarāḥ
Vocativedurlabhatara durlabhatarau durlabhatarāḥ
Accusativedurlabhataram durlabhatarau durlabhatarān
Instrumentaldurlabhatareṇa durlabhatarābhyām durlabhataraiḥ durlabhatarebhiḥ
Dativedurlabhatarāya durlabhatarābhyām durlabhatarebhyaḥ
Ablativedurlabhatarāt durlabhatarābhyām durlabhatarebhyaḥ
Genitivedurlabhatarasya durlabhatarayoḥ durlabhatarāṇām
Locativedurlabhatare durlabhatarayoḥ durlabhatareṣu

Compound durlabhatara -

Adverb -durlabhataram -durlabhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria