सुबन्तावली दुर्लभतर

Roma

पुमान्एकद्विबहु
प्रथमादुर्लभतरः दुर्लभतरौ दुर्लभतराः
सम्बोधनम्दुर्लभतर दुर्लभतरौ दुर्लभतराः
द्वितीयादुर्लभतरम् दुर्लभतरौ दुर्लभतरान्
तृतीयादुर्लभतरेण दुर्लभतराभ्याम् दुर्लभतरैः दुर्लभतरेभिः
चतुर्थीदुर्लभतराय दुर्लभतराभ्याम् दुर्लभतरेभ्यः
पञ्चमीदुर्लभतरात् दुर्लभतराभ्याम् दुर्लभतरेभ्यः
षष्ठीदुर्लभतरस्य दुर्लभतरयोः दुर्लभतराणाम्
सप्तमीदुर्लभतरे दुर्लभतरयोः दुर्लभतरेषु

समास दुर्लभतर

अव्यय ॰दुर्लभतरम् ॰दुर्लभतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria