सुबन्तावली दुर्लभतम

Roma

पुमान्एकद्विबहु
प्रथमादुर्लभतमः दुर्लभतमौ दुर्लभतमाः
सम्बोधनम्दुर्लभतम दुर्लभतमौ दुर्लभतमाः
द्वितीयादुर्लभतमम् दुर्लभतमौ दुर्लभतमान्
तृतीयादुर्लभतमेन दुर्लभतमाभ्याम् दुर्लभतमैः दुर्लभतमेभिः
चतुर्थीदुर्लभतमाय दुर्लभतमाभ्याम् दुर्लभतमेभ्यः
पञ्चमीदुर्लभतमात् दुर्लभतमाभ्याम् दुर्लभतमेभ्यः
षष्ठीदुर्लभतमस्य दुर्लभतमयोः दुर्लभतमानाम्
सप्तमीदुर्लभतमे दुर्लभतमयोः दुर्लभतमेषु

समास दुर्लभतम

अव्यय ॰दुर्लभतमम् ॰दुर्लभतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria