Declension table of durlabhatama

Deva

MasculineSingularDualPlural
Nominativedurlabhatamaḥ durlabhatamau durlabhatamāḥ
Vocativedurlabhatama durlabhatamau durlabhatamāḥ
Accusativedurlabhatamam durlabhatamau durlabhatamān
Instrumentaldurlabhatamena durlabhatamābhyām durlabhatamaiḥ durlabhatamebhiḥ
Dativedurlabhatamāya durlabhatamābhyām durlabhatamebhyaḥ
Ablativedurlabhatamāt durlabhatamābhyām durlabhatamebhyaḥ
Genitivedurlabhatamasya durlabhatamayoḥ durlabhatamānām
Locativedurlabhatame durlabhatamayoḥ durlabhatameṣu

Compound durlabhatama -

Adverb -durlabhatamam -durlabhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria