Declension table of durgrāhya

Deva

MasculineSingularDualPlural
Nominativedurgrāhyaḥ durgrāhyau durgrāhyāḥ
Vocativedurgrāhya durgrāhyau durgrāhyāḥ
Accusativedurgrāhyam durgrāhyau durgrāhyān
Instrumentaldurgrāhyeṇa durgrāhyābhyām durgrāhyaiḥ
Dativedurgrāhyāya durgrāhyābhyām durgrāhyebhyaḥ
Ablativedurgrāhyāt durgrāhyābhyām durgrāhyebhyaḥ
Genitivedurgrāhyasya durgrāhyayoḥ durgrāhyāṇām
Locativedurgrāhye durgrāhyayoḥ durgrāhyeṣu

Compound durgrāhya -

Adverb -durgrāhyam -durgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria