सुबन्तावली दुर्ग्राह्य

Roma

पुमान्एकद्विबहु
प्रथमादुर्ग्राह्यः दुर्ग्राह्यौ दुर्ग्राह्याः
सम्बोधनम्दुर्ग्राह्य दुर्ग्राह्यौ दुर्ग्राह्याः
द्वितीयादुर्ग्राह्यम् दुर्ग्राह्यौ दुर्ग्राह्यान्
तृतीयादुर्ग्राह्येण दुर्ग्राह्याभ्याम् दुर्ग्राह्यैः दुर्ग्राह्येभिः
चतुर्थीदुर्ग्राह्याय दुर्ग्राह्याभ्याम् दुर्ग्राह्येभ्यः
पञ्चमीदुर्ग्राह्यात् दुर्ग्राह्याभ्याम् दुर्ग्राह्येभ्यः
षष्ठीदुर्ग्राह्यस्य दुर्ग्राह्ययोः दुर्ग्राह्याणाम्
सप्तमीदुर्ग्राह्ये दुर्ग्राह्ययोः दुर्ग्राह्येषु

समास दुर्ग्राह्य

अव्यय ॰दुर्ग्राह्यम् ॰दुर्ग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria