Declension table of durāsada

Deva

MasculineSingularDualPlural
Nominativedurāsadaḥ durāsadau durāsadāḥ
Vocativedurāsada durāsadau durāsadāḥ
Accusativedurāsadam durāsadau durāsadān
Instrumentaldurāsadena durāsadābhyām durāsadaiḥ durāsadebhiḥ
Dativedurāsadāya durāsadābhyām durāsadebhyaḥ
Ablativedurāsadāt durāsadābhyām durāsadebhyaḥ
Genitivedurāsadasya durāsadayoḥ durāsadānām
Locativedurāsade durāsadayoḥ durāsadeṣu

Compound durāsada -

Adverb -durāsadam -durāsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria