सुबन्तावली दुरासद

Roma

पुमान्एकद्विबहु
प्रथमादुरासदः दुरासदौ दुरासदाः
सम्बोधनम्दुरासद दुरासदौ दुरासदाः
द्वितीयादुरासदम् दुरासदौ दुरासदान्
तृतीयादुरासदेन दुरासदाभ्याम् दुरासदैः दुरासदेभिः
चतुर्थीदुरासदाय दुरासदाभ्याम् दुरासदेभ्यः
पञ्चमीदुरासदात् दुरासदाभ्याम् दुरासदेभ्यः
षष्ठीदुरासदस्य दुरासदयोः दुरासदानाम्
सप्तमीदुरासदे दुरासदयोः दुरासदेषु

समास दुरासद

अव्यय ॰दुरासदम् ॰दुरासदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria