Declension table of duḥkhaviśrāma

Deva

MasculineSingularDualPlural
Nominativeduḥkhaviśrāmaḥ duḥkhaviśrāmau duḥkhaviśrāmāḥ
Vocativeduḥkhaviśrāma duḥkhaviśrāmau duḥkhaviśrāmāḥ
Accusativeduḥkhaviśrāmam duḥkhaviśrāmau duḥkhaviśrāmān
Instrumentalduḥkhaviśrāmeṇa duḥkhaviśrāmābhyām duḥkhaviśrāmaiḥ duḥkhaviśrāmebhiḥ
Dativeduḥkhaviśrāmāya duḥkhaviśrāmābhyām duḥkhaviśrāmebhyaḥ
Ablativeduḥkhaviśrāmāt duḥkhaviśrāmābhyām duḥkhaviśrāmebhyaḥ
Genitiveduḥkhaviśrāmasya duḥkhaviśrāmayoḥ duḥkhaviśrāmāṇām
Locativeduḥkhaviśrāme duḥkhaviśrāmayoḥ duḥkhaviśrāmeṣu

Compound duḥkhaviśrāma -

Adverb -duḥkhaviśrāmam -duḥkhaviśrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria