सुबन्तावली दुःखविश्राम

Roma

पुमान्एकद्विबहु
प्रथमादुःखविश्रामः दुःखविश्रामौ दुःखविश्रामाः
सम्बोधनम्दुःखविश्राम दुःखविश्रामौ दुःखविश्रामाः
द्वितीयादुःखविश्रामम् दुःखविश्रामौ दुःखविश्रामान्
तृतीयादुःखविश्रामेण दुःखविश्रामाभ्याम् दुःखविश्रामैः दुःखविश्रामेभिः
चतुर्थीदुःखविश्रामाय दुःखविश्रामाभ्याम् दुःखविश्रामेभ्यः
पञ्चमीदुःखविश्रामात् दुःखविश्रामाभ्याम् दुःखविश्रामेभ्यः
षष्ठीदुःखविश्रामस्य दुःखविश्रामयोः दुःखविश्रामाणाम्
सप्तमीदुःखविश्रामे दुःखविश्रामयोः दुःखविश्रामेषु

समास दुःखविश्राम

अव्यय ॰दुःखविश्रामम् ॰दुःखविश्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria