सुबन्तावली दुःखतर

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःखतरम् दुःखतरे दुःखतराणि
सम्बोधनम्दुःखतर दुःखतरे दुःखतराणि
द्वितीयादुःखतरम् दुःखतरे दुःखतराणि
तृतीयादुःखतरेण दुःखतराभ्याम् दुःखतरैः
चतुर्थीदुःखतराय दुःखतराभ्याम् दुःखतरेभ्यः
पञ्चमीदुःखतरात् दुःखतराभ्याम् दुःखतरेभ्यः
षष्ठीदुःखतरस्य दुःखतरयोः दुःखतराणाम्
सप्तमीदुःखतरे दुःखतरयोः दुःखतरेषु

समास दुःखतर

अव्यय ॰दुःखतरम् ॰दुःखतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria