Declension table of duḥkhatara

Deva

NeuterSingularDualPlural
Nominativeduḥkhataram duḥkhatare duḥkhatarāṇi
Vocativeduḥkhatara duḥkhatare duḥkhatarāṇi
Accusativeduḥkhataram duḥkhatare duḥkhatarāṇi
Instrumentalduḥkhatareṇa duḥkhatarābhyām duḥkhataraiḥ
Dativeduḥkhatarāya duḥkhatarābhyām duḥkhatarebhyaḥ
Ablativeduḥkhatarāt duḥkhatarābhyām duḥkhatarebhyaḥ
Genitiveduḥkhatarasya duḥkhatarayoḥ duḥkhatarāṇām
Locativeduḥkhatare duḥkhatarayoḥ duḥkhatareṣu

Compound duḥkhatara -

Adverb -duḥkhataram -duḥkhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria