Declension table of divyagaṅgā

Deva

FeminineSingularDualPlural
Nominativedivyagaṅgā divyagaṅge divyagaṅgāḥ
Vocativedivyagaṅge divyagaṅge divyagaṅgāḥ
Accusativedivyagaṅgām divyagaṅge divyagaṅgāḥ
Instrumentaldivyagaṅgayā divyagaṅgābhyām divyagaṅgābhiḥ
Dativedivyagaṅgāyai divyagaṅgābhyām divyagaṅgābhyaḥ
Ablativedivyagaṅgāyāḥ divyagaṅgābhyām divyagaṅgābhyaḥ
Genitivedivyagaṅgāyāḥ divyagaṅgayoḥ divyagaṅgānām
Locativedivyagaṅgāyām divyagaṅgayoḥ divyagaṅgāsu

Adverb -divyagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria