सुबन्तावली दिव्यगङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमादिव्यगङ्गा दिव्यगङ्गे दिव्यगङ्गाः
सम्बोधनम्दिव्यगङ्गे दिव्यगङ्गे दिव्यगङ्गाः
द्वितीयादिव्यगङ्गाम् दिव्यगङ्गे दिव्यगङ्गाः
तृतीयादिव्यगङ्गया दिव्यगङ्गाभ्याम् दिव्यगङ्गाभिः
चतुर्थीदिव्यगङ्गायै दिव्यगङ्गाभ्याम् दिव्यगङ्गाभ्यः
पञ्चमीदिव्यगङ्गायाः दिव्यगङ्गाभ्याम् दिव्यगङ्गाभ्यः
षष्ठीदिव्यगङ्गायाः दिव्यगङ्गयोः दिव्यगङ्गानाम्
सप्तमीदिव्यगङ्गायाम् दिव्यगङ्गयोः दिव्यगङ्गासु

अव्यय ॰दिव्यगङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria