Declension table of daśanāmīdaṇḍin

Deva

MasculineSingularDualPlural
Nominativedaśanāmīdaṇḍī daśanāmīdaṇḍinau daśanāmīdaṇḍinaḥ
Vocativedaśanāmīdaṇḍin daśanāmīdaṇḍinau daśanāmīdaṇḍinaḥ
Accusativedaśanāmīdaṇḍinam daśanāmīdaṇḍinau daśanāmīdaṇḍinaḥ
Instrumentaldaśanāmīdaṇḍinā daśanāmīdaṇḍibhyām daśanāmīdaṇḍibhiḥ
Dativedaśanāmīdaṇḍine daśanāmīdaṇḍibhyām daśanāmīdaṇḍibhyaḥ
Ablativedaśanāmīdaṇḍinaḥ daśanāmīdaṇḍibhyām daśanāmīdaṇḍibhyaḥ
Genitivedaśanāmīdaṇḍinaḥ daśanāmīdaṇḍinoḥ daśanāmīdaṇḍinām
Locativedaśanāmīdaṇḍini daśanāmīdaṇḍinoḥ daśanāmīdaṇḍiṣu

Compound daśanāmīdaṇḍi -

Adverb -daśanāmīdaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria