सुबन्तावली दशनामीदण्डिन्

Roma

पुमान्एकद्विबहु
प्रथमादशनामीदण्डी दशनामीदण्डिनौ दशनामीदण्डिनः
सम्बोधनम्दशनामीदण्डिन् दशनामीदण्डिनौ दशनामीदण्डिनः
द्वितीयादशनामीदण्डिनम् दशनामीदण्डिनौ दशनामीदण्डिनः
तृतीयादशनामीदण्डिना दशनामीदण्डिभ्याम् दशनामीदण्डिभिः
चतुर्थीदशनामीदण्डिने दशनामीदण्डिभ्याम् दशनामीदण्डिभ्यः
पञ्चमीदशनामीदण्डिनः दशनामीदण्डिभ्याम् दशनामीदण्डिभ्यः
षष्ठीदशनामीदण्डिनः दशनामीदण्डिनोः दशनामीदण्डिनाम्
सप्तमीदशनामीदण्डिनि दशनामीदण्डिनोः दशनामीदण्डिषु

समास दशनामीदण्डि

अव्यय ॰दशनामीदण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria