Declension table of damaghoṣasuta

Deva

MasculineSingularDualPlural
Nominativedamaghoṣasutaḥ damaghoṣasutau damaghoṣasutāḥ
Vocativedamaghoṣasuta damaghoṣasutau damaghoṣasutāḥ
Accusativedamaghoṣasutam damaghoṣasutau damaghoṣasutān
Instrumentaldamaghoṣasutena damaghoṣasutābhyām damaghoṣasutaiḥ damaghoṣasutebhiḥ
Dativedamaghoṣasutāya damaghoṣasutābhyām damaghoṣasutebhyaḥ
Ablativedamaghoṣasutāt damaghoṣasutābhyām damaghoṣasutebhyaḥ
Genitivedamaghoṣasutasya damaghoṣasutayoḥ damaghoṣasutānām
Locativedamaghoṣasute damaghoṣasutayoḥ damaghoṣasuteṣu

Compound damaghoṣasuta -

Adverb -damaghoṣasutam -damaghoṣasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria