सुबन्तावली दमघोषसुत

Roma

पुमान्एकद्विबहु
प्रथमादमघोषसुतः दमघोषसुतौ दमघोषसुताः
सम्बोधनम्दमघोषसुत दमघोषसुतौ दमघोषसुताः
द्वितीयादमघोषसुतम् दमघोषसुतौ दमघोषसुतान्
तृतीयादमघोषसुतेन दमघोषसुताभ्याम् दमघोषसुतैः दमघोषसुतेभिः
चतुर्थीदमघोषसुताय दमघोषसुताभ्याम् दमघोषसुतेभ्यः
पञ्चमीदमघोषसुतात् दमघोषसुताभ्याम् दमघोषसुतेभ्यः
षष्ठीदमघोषसुतस्य दमघोषसुतयोः दमघोषसुतानाम्
सप्तमीदमघोषसुते दमघोषसुतयोः दमघोषसुतेषु

समास दमघोषसुत

अव्यय ॰दमघोषसुतम् ॰दमघोषसुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria