Declension table of dṛṣṭanaṣṭa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭanaṣṭam dṛṣṭanaṣṭe dṛṣṭanaṣṭāni
Vocativedṛṣṭanaṣṭa dṛṣṭanaṣṭe dṛṣṭanaṣṭāni
Accusativedṛṣṭanaṣṭam dṛṣṭanaṣṭe dṛṣṭanaṣṭāni
Instrumentaldṛṣṭanaṣṭena dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭaiḥ
Dativedṛṣṭanaṣṭāya dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭebhyaḥ
Ablativedṛṣṭanaṣṭāt dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭebhyaḥ
Genitivedṛṣṭanaṣṭasya dṛṣṭanaṣṭayoḥ dṛṣṭanaṣṭānām
Locativedṛṣṭanaṣṭe dṛṣṭanaṣṭayoḥ dṛṣṭanaṣṭeṣu

Compound dṛṣṭanaṣṭa -

Adverb -dṛṣṭanaṣṭam -dṛṣṭanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria