सुबन्तावली दृष्टनष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमादृष्टनष्टम् दृष्टनष्टे दृष्टनष्टानि
सम्बोधनम्दृष्टनष्ट दृष्टनष्टे दृष्टनष्टानि
द्वितीयादृष्टनष्टम् दृष्टनष्टे दृष्टनष्टानि
तृतीयादृष्टनष्टेन दृष्टनष्टाभ्याम् दृष्टनष्टैः
चतुर्थीदृष्टनष्टाय दृष्टनष्टाभ्याम् दृष्टनष्टेभ्यः
पञ्चमीदृष्टनष्टात् दृष्टनष्टाभ्याम् दृष्टनष्टेभ्यः
षष्ठीदृष्टनष्टस्य दृष्टनष्टयोः दृष्टनष्टानाम्
सप्तमीदृष्टनष्टे दृष्टनष्टयोः दृष्टनष्टेषु

समास दृष्टनष्ट

अव्यय ॰दृष्टनष्टम् ॰दृष्टनष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria