Declension table of dṛṣṭārthāpattiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dṛṣṭārthāpattiḥ | dṛṣṭārthāpattī | dṛṣṭārthāpattayaḥ |
Vocative | dṛṣṭārthāpatte | dṛṣṭārthāpattī | dṛṣṭārthāpattayaḥ |
Accusative | dṛṣṭārthāpattim | dṛṣṭārthāpattī | dṛṣṭārthāpattīḥ |
Instrumental | dṛṣṭārthāpattyā | dṛṣṭārthāpattibhyām | dṛṣṭārthāpattibhiḥ |
Dative | dṛṣṭārthāpattyai dṛṣṭārthāpattaye | dṛṣṭārthāpattibhyām | dṛṣṭārthāpattibhyaḥ |
Ablative | dṛṣṭārthāpattyāḥ dṛṣṭārthāpatteḥ | dṛṣṭārthāpattibhyām | dṛṣṭārthāpattibhyaḥ |
Genitive | dṛṣṭārthāpattyāḥ dṛṣṭārthāpatteḥ | dṛṣṭārthāpattyoḥ | dṛṣṭārthāpattīnām |
Locative | dṛṣṭārthāpattyām dṛṣṭārthāpattau | dṛṣṭārthāpattyoḥ | dṛṣṭārthāpattiṣu |