Declension table of dṛṣṭārthāpatti

Deva

FeminineSingularDualPlural
Nominativedṛṣṭārthāpattiḥ dṛṣṭārthāpattī dṛṣṭārthāpattayaḥ
Vocativedṛṣṭārthāpatte dṛṣṭārthāpattī dṛṣṭārthāpattayaḥ
Accusativedṛṣṭārthāpattim dṛṣṭārthāpattī dṛṣṭārthāpattīḥ
Instrumentaldṛṣṭārthāpattyā dṛṣṭārthāpattibhyām dṛṣṭārthāpattibhiḥ
Dativedṛṣṭārthāpattyai dṛṣṭārthāpattaye dṛṣṭārthāpattibhyām dṛṣṭārthāpattibhyaḥ
Ablativedṛṣṭārthāpattyāḥ dṛṣṭārthāpatteḥ dṛṣṭārthāpattibhyām dṛṣṭārthāpattibhyaḥ
Genitivedṛṣṭārthāpattyāḥ dṛṣṭārthāpatteḥ dṛṣṭārthāpattyoḥ dṛṣṭārthāpattīnām
Locativedṛṣṭārthāpattyām dṛṣṭārthāpattau dṛṣṭārthāpattyoḥ dṛṣṭārthāpattiṣu

Compound dṛṣṭārthāpatti -

Adverb -dṛṣṭārthāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria