सुबन्तावली दृष्टार्थापत्ति

Roma

स्त्रीएकद्विबहु
प्रथमादृष्टार्थापत्तिः दृष्टार्थापत्ती दृष्टार्थापत्तयः
सम्बोधनम्दृष्टार्थापत्ते दृष्टार्थापत्ती दृष्टार्थापत्तयः
द्वितीयादृष्टार्थापत्तिम् दृष्टार्थापत्ती दृष्टार्थापत्तीः
तृतीयादृष्टार्थापत्त्या दृष्टार्थापत्तिभ्याम् दृष्टार्थापत्तिभिः
चतुर्थीदृष्टार्थापत्त्यै दृष्टार्थापत्तये दृष्टार्थापत्तिभ्याम् दृष्टार्थापत्तिभ्यः
पञ्चमीदृष्टार्थापत्त्याः दृष्टार्थापत्तेः दृष्टार्थापत्तिभ्याम् दृष्टार्थापत्तिभ्यः
षष्ठीदृष्टार्थापत्त्याः दृष्टार्थापत्तेः दृष्टार्थापत्त्योः दृष्टार्थापत्तीनाम्
सप्तमीदृष्टार्थापत्त्याम् दृष्टार्थापत्तौ दृष्टार्थापत्त्योः दृष्टार्थापत्तिषु

समास दृष्टार्थापत्ति

अव्यय ॰दृष्टार्थापत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria