Declension table of dṛḍhabandha

Deva

MasculineSingularDualPlural
Nominativedṛḍhabandhaḥ dṛḍhabandhau dṛḍhabandhāḥ
Vocativedṛḍhabandha dṛḍhabandhau dṛḍhabandhāḥ
Accusativedṛḍhabandham dṛḍhabandhau dṛḍhabandhān
Instrumentaldṛḍhabandhena dṛḍhabandhābhyām dṛḍhabandhaiḥ dṛḍhabandhebhiḥ
Dativedṛḍhabandhāya dṛḍhabandhābhyām dṛḍhabandhebhyaḥ
Ablativedṛḍhabandhāt dṛḍhabandhābhyām dṛḍhabandhebhyaḥ
Genitivedṛḍhabandhasya dṛḍhabandhayoḥ dṛḍhabandhānām
Locativedṛḍhabandhe dṛḍhabandhayoḥ dṛḍhabandheṣu

Compound dṛḍhabandha -

Adverb -dṛḍhabandham -dṛḍhabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria