सुबन्तावली दृढबन्ध

Roma

पुमान्एकद्विबहु
प्रथमादृढबन्धः दृढबन्धौ दृढबन्धाः
सम्बोधनम्दृढबन्ध दृढबन्धौ दृढबन्धाः
द्वितीयादृढबन्धम् दृढबन्धौ दृढबन्धान्
तृतीयादृढबन्धेन दृढबन्धाभ्याम् दृढबन्धैः दृढबन्धेभिः
चतुर्थीदृढबन्धाय दृढबन्धाभ्याम् दृढबन्धेभ्यः
पञ्चमीदृढबन्धात् दृढबन्धाभ्याम् दृढबन्धेभ्यः
षष्ठीदृढबन्धस्य दृढबन्धयोः दृढबन्धानाम्
सप्तमीदृढबन्धे दृढबन्धयोः दृढबन्धेषु

समास दृढबन्ध

अव्यय ॰दृढबन्धम् ॰दृढबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria