Declension table of ardhamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeardhamaṇḍapaḥ ardhamaṇḍapau ardhamaṇḍapāḥ
Vocativeardhamaṇḍapa ardhamaṇḍapau ardhamaṇḍapāḥ
Accusativeardhamaṇḍapam ardhamaṇḍapau ardhamaṇḍapān
Instrumentalardhamaṇḍapena ardhamaṇḍapābhyām ardhamaṇḍapaiḥ ardhamaṇḍapebhiḥ
Dativeardhamaṇḍapāya ardhamaṇḍapābhyām ardhamaṇḍapebhyaḥ
Ablativeardhamaṇḍapāt ardhamaṇḍapābhyām ardhamaṇḍapebhyaḥ
Genitiveardhamaṇḍapasya ardhamaṇḍapayoḥ ardhamaṇḍapānām
Locativeardhamaṇḍape ardhamaṇḍapayoḥ ardhamaṇḍapeṣu

Compound ardhamaṇḍapa -

Adverb -ardhamaṇḍapam -ardhamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria