सुबन्तावली अर्धमण्डप

Roma

पुमान्एकद्विबहु
प्रथमाअर्धमण्डपः अर्धमण्डपौ अर्धमण्डपाः
सम्बोधनम्अर्धमण्डप अर्धमण्डपौ अर्धमण्डपाः
द्वितीयाअर्धमण्डपम् अर्धमण्डपौ अर्धमण्डपान्
तृतीयाअर्धमण्डपेन अर्धमण्डपाभ्याम् अर्धमण्डपैः अर्धमण्डपेभिः
चतुर्थीअर्धमण्डपाय अर्धमण्डपाभ्याम् अर्धमण्डपेभ्यः
पञ्चमीअर्धमण्डपात् अर्धमण्डपाभ्याम् अर्धमण्डपेभ्यः
षष्ठीअर्धमण्डपस्य अर्धमण्डपयोः अर्धमण्डपानाम्
सप्तमीअर्धमण्डपे अर्धमण्डपयोः अर्धमण्डपेषु

समास अर्धमण्डप

अव्यय ॰अर्धमण्डपम् ॰अर्धमण्डपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria