Declension table of ardhakukkuṭīnyāya

Deva

MasculineSingularDualPlural
Nominativeardhakukkuṭīnyāyaḥ ardhakukkuṭīnyāyau ardhakukkuṭīnyāyāḥ
Vocativeardhakukkuṭīnyāya ardhakukkuṭīnyāyau ardhakukkuṭīnyāyāḥ
Accusativeardhakukkuṭīnyāyam ardhakukkuṭīnyāyau ardhakukkuṭīnyāyān
Instrumentalardhakukkuṭīnyāyena ardhakukkuṭīnyāyābhyām ardhakukkuṭīnyāyaiḥ ardhakukkuṭīnyāyebhiḥ
Dativeardhakukkuṭīnyāyāya ardhakukkuṭīnyāyābhyām ardhakukkuṭīnyāyebhyaḥ
Ablativeardhakukkuṭīnyāyāt ardhakukkuṭīnyāyābhyām ardhakukkuṭīnyāyebhyaḥ
Genitiveardhakukkuṭīnyāyasya ardhakukkuṭīnyāyayoḥ ardhakukkuṭīnyāyānām
Locativeardhakukkuṭīnyāye ardhakukkuṭīnyāyayoḥ ardhakukkuṭīnyāyeṣu

Compound ardhakukkuṭīnyāya -

Adverb -ardhakukkuṭīnyāyam -ardhakukkuṭīnyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria