सुबन्तावली अर्धकुक्कुटीन्याय

Roma

पुमान्एकद्विबहु
प्रथमाअर्धकुक्कुटीन्यायः अर्धकुक्कुटीन्यायौ अर्धकुक्कुटीन्यायाः
सम्बोधनम्अर्धकुक्कुटीन्याय अर्धकुक्कुटीन्यायौ अर्धकुक्कुटीन्यायाः
द्वितीयाअर्धकुक्कुटीन्यायम् अर्धकुक्कुटीन्यायौ अर्धकुक्कुटीन्यायान्
तृतीयाअर्धकुक्कुटीन्यायेन अर्धकुक्कुटीन्यायाभ्याम् अर्धकुक्कुटीन्यायैः अर्धकुक्कुटीन्यायेभिः
चतुर्थीअर्धकुक्कुटीन्यायाय अर्धकुक्कुटीन्यायाभ्याम् अर्धकुक्कुटीन्यायेभ्यः
पञ्चमीअर्धकुक्कुटीन्यायात् अर्धकुक्कुटीन्यायाभ्याम् अर्धकुक्कुटीन्यायेभ्यः
षष्ठीअर्धकुक्कुटीन्यायस्य अर्धकुक्कुटीन्याययोः अर्धकुक्कुटीन्यायानाम्
सप्तमीअर्धकुक्कुटीन्याये अर्धकुक्कुटीन्याययोः अर्धकुक्कुटीन्यायेषु

समास अर्धकुक्कुटीन्याय

अव्यय ॰अर्धकुक्कुटीन्यायम् ॰अर्धकुक्कुटीन्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria