Declension table of aprastutaprasaṅga

Deva

MasculineSingularDualPlural
Nominativeaprastutaprasaṅgaḥ aprastutaprasaṅgau aprastutaprasaṅgāḥ
Vocativeaprastutaprasaṅga aprastutaprasaṅgau aprastutaprasaṅgāḥ
Accusativeaprastutaprasaṅgam aprastutaprasaṅgau aprastutaprasaṅgān
Instrumentalaprastutaprasaṅgena aprastutaprasaṅgābhyām aprastutaprasaṅgaiḥ aprastutaprasaṅgebhiḥ
Dativeaprastutaprasaṅgāya aprastutaprasaṅgābhyām aprastutaprasaṅgebhyaḥ
Ablativeaprastutaprasaṅgāt aprastutaprasaṅgābhyām aprastutaprasaṅgebhyaḥ
Genitiveaprastutaprasaṅgasya aprastutaprasaṅgayoḥ aprastutaprasaṅgānām
Locativeaprastutaprasaṅge aprastutaprasaṅgayoḥ aprastutaprasaṅgeṣu

Compound aprastutaprasaṅga -

Adverb -aprastutaprasaṅgam -aprastutaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria