सुबन्तावली अप्रस्तुतप्रसङ्गRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अप्रस्तुतप्रसङ्गः | अप्रस्तुतप्रसङ्गौ | अप्रस्तुतप्रसङ्गाः |
सम्बोधनम् | अप्रस्तुतप्रसङ्ग | अप्रस्तुतप्रसङ्गौ | अप्रस्तुतप्रसङ्गाः |
द्वितीया | अप्रस्तुतप्रसङ्गम् | अप्रस्तुतप्रसङ्गौ | अप्रस्तुतप्रसङ्गान् |
तृतीया | अप्रस्तुतप्रसङ्गेन | अप्रस्तुतप्रसङ्गाभ्याम् | अप्रस्तुतप्रसङ्गैः |
चतुर्थी | अप्रस्तुतप्रसङ्गाय | अप्रस्तुतप्रसङ्गाभ्याम् | अप्रस्तुतप्रसङ्गेभ्यः |
पञ्चमी | अप्रस्तुतप्रसङ्गात् | अप्रस्तुतप्रसङ्गाभ्याम् | अप्रस्तुतप्रसङ्गेभ्यः |
षष्ठी | अप्रस्तुतप्रसङ्गस्य | अप्रस्तुतप्रसङ्गयोः | अप्रस्तुतप्रसङ्गानाम् |
सप्तमी | अप्रस्तुतप्रसङ्गे | अप्रस्तुतप्रसङ्गयोः | अप्रस्तुतप्रसङ्गेषु |