Declension table of aparājitavarman

Deva

MasculineSingularDualPlural
Nominativeaparājitavarmā aparājitavarmāṇau aparājitavarmāṇaḥ
Vocativeaparājitavarman aparājitavarmāṇau aparājitavarmāṇaḥ
Accusativeaparājitavarmāṇam aparājitavarmāṇau aparājitavarmaṇaḥ
Instrumentalaparājitavarmaṇā aparājitavarmabhyām aparājitavarmabhiḥ
Dativeaparājitavarmaṇe aparājitavarmabhyām aparājitavarmabhyaḥ
Ablativeaparājitavarmaṇaḥ aparājitavarmabhyām aparājitavarmabhyaḥ
Genitiveaparājitavarmaṇaḥ aparājitavarmaṇoḥ aparājitavarmaṇām
Locativeaparājitavarmaṇi aparājitavarmaṇoḥ aparājitavarmasu

Compound aparājitavarma -

Adverb -aparājitavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria