सुबन्तावली अपराजितवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअपराजितवर्मा अपराजितवर्माणौ अपराजितवर्माणः
सम्बोधनम्अपराजितवर्मन् अपराजितवर्माणौ अपराजितवर्माणः
द्वितीयाअपराजितवर्माणम् अपराजितवर्माणौ अपराजितवर्मणः
तृतीयाअपराजितवर्मणा अपराजितवर्मभ्याम् अपराजितवर्मभिः
चतुर्थीअपराजितवर्मणे अपराजितवर्मभ्याम् अपराजितवर्मभ्यः
पञ्चमीअपराजितवर्मणः अपराजितवर्मभ्याम् अपराजितवर्मभ्यः
षष्ठीअपराजितवर्मणः अपराजितवर्मणोः अपराजितवर्मणाम्
सप्तमीअपराजितवर्मणि अपराजितवर्मणोः अपराजितवर्मसु

समास अपराजितवर्म

अव्यय ॰अपराजितवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria