Declension table of anvācaya

Deva

MasculineSingularDualPlural
Nominativeanvācayaḥ anvācayau anvācayāḥ
Vocativeanvācaya anvācayau anvācayāḥ
Accusativeanvācayam anvācayau anvācayān
Instrumentalanvācayena anvācayābhyām anvācayaiḥ anvācayebhiḥ
Dativeanvācayāya anvācayābhyām anvācayebhyaḥ
Ablativeanvācayāt anvācayābhyām anvācayebhyaḥ
Genitiveanvācayasya anvācayayoḥ anvācayānām
Locativeanvācaye anvācayayoḥ anvācayeṣu

Compound anvācaya -

Adverb -anvācayam -anvācayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria