सुबन्तावली अन्वाचय

Roma

पुमान्एकद्विबहु
प्रथमाअन्वाचयः अन्वाचयौ अन्वाचयाः
सम्बोधनम्अन्वाचय अन्वाचयौ अन्वाचयाः
द्वितीयाअन्वाचयम् अन्वाचयौ अन्वाचयान्
तृतीयाअन्वाचयेन अन्वाचयाभ्याम् अन्वाचयैः अन्वाचयेभिः
चतुर्थीअन्वाचयाय अन्वाचयाभ्याम् अन्वाचयेभ्यः
पञ्चमीअन्वाचयात् अन्वाचयाभ्याम् अन्वाचयेभ्यः
षष्ठीअन्वाचयस्य अन्वाचययोः अन्वाचयानाम्
सप्तमीअन्वाचये अन्वाचययोः अन्वाचयेषु

समास अन्वाचय

अव्यय ॰अन्वाचयम् ॰अन्वाचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria