Declension table of anuvākānukramaṇī

Deva

FeminineSingularDualPlural
Nominativeanuvākānukramaṇī anuvākānukramaṇyau anuvākānukramaṇyaḥ
Vocativeanuvākānukramaṇi anuvākānukramaṇyau anuvākānukramaṇyaḥ
Accusativeanuvākānukramaṇīm anuvākānukramaṇyau anuvākānukramaṇīḥ
Instrumentalanuvākānukramaṇyā anuvākānukramaṇībhyām anuvākānukramaṇībhiḥ
Dativeanuvākānukramaṇyai anuvākānukramaṇībhyām anuvākānukramaṇībhyaḥ
Ablativeanuvākānukramaṇyāḥ anuvākānukramaṇībhyām anuvākānukramaṇībhyaḥ
Genitiveanuvākānukramaṇyāḥ anuvākānukramaṇyoḥ anuvākānukramaṇīnām
Locativeanuvākānukramaṇyām anuvākānukramaṇyoḥ anuvākānukramaṇīṣu

Compound anuvākānukramaṇi - anuvākānukramaṇī -

Adverb -anuvākānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria