सुबन्तावली अनुवाकानुक्रमणी

Roma

स्त्रीएकद्विबहु
प्रथमाअनुवाकानुक्रमणी अनुवाकानुक्रमण्यौ अनुवाकानुक्रमण्यः
सम्बोधनम्अनुवाकानुक्रमणि अनुवाकानुक्रमण्यौ अनुवाकानुक्रमण्यः
द्वितीयाअनुवाकानुक्रमणीम् अनुवाकानुक्रमण्यौ अनुवाकानुक्रमणीः
तृतीयाअनुवाकानुक्रमण्या अनुवाकानुक्रमणीभ्याम् अनुवाकानुक्रमणीभिः
चतुर्थीअनुवाकानुक्रमण्यै अनुवाकानुक्रमणीभ्याम् अनुवाकानुक्रमणीभ्यः
पञ्चमीअनुवाकानुक्रमण्याः अनुवाकानुक्रमणीभ्याम् अनुवाकानुक्रमणीभ्यः
षष्ठीअनुवाकानुक्रमण्याः अनुवाकानुक्रमण्योः अनुवाकानुक्रमणीनाम्
सप्तमीअनुवाकानुक्रमण्याम् अनुवाकानुक्रमण्योः अनुवाकानुक्रमणीषु

समास अनुवाकानुक्रमणि अनुवाकानुक्रमणी

अव्यय ॰अनुवाकानुक्रमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria