Declension table of anuprāsavṛtti

Deva

FeminineSingularDualPlural
Nominativeanuprāsavṛttiḥ anuprāsavṛttī anuprāsavṛttayaḥ
Vocativeanuprāsavṛtte anuprāsavṛttī anuprāsavṛttayaḥ
Accusativeanuprāsavṛttim anuprāsavṛttī anuprāsavṛttīḥ
Instrumentalanuprāsavṛttyā anuprāsavṛttibhyām anuprāsavṛttibhiḥ
Dativeanuprāsavṛttyai anuprāsavṛttaye anuprāsavṛttibhyām anuprāsavṛttibhyaḥ
Ablativeanuprāsavṛttyāḥ anuprāsavṛtteḥ anuprāsavṛttibhyām anuprāsavṛttibhyaḥ
Genitiveanuprāsavṛttyāḥ anuprāsavṛtteḥ anuprāsavṛttyoḥ anuprāsavṛttīnām
Locativeanuprāsavṛttyām anuprāsavṛttau anuprāsavṛttyoḥ anuprāsavṛttiṣu

Compound anuprāsavṛtti -

Adverb -anuprāsavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria