सुबन्तावली अनुप्रासवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअनुप्रासवृत्तिः अनुप्रासवृत्ती अनुप्रासवृत्तयः
सम्बोधनम्अनुप्रासवृत्ते अनुप्रासवृत्ती अनुप्रासवृत्तयः
द्वितीयाअनुप्रासवृत्तिम् अनुप्रासवृत्ती अनुप्रासवृत्तीः
तृतीयाअनुप्रासवृत्त्या अनुप्रासवृत्तिभ्याम् अनुप्रासवृत्तिभिः
चतुर्थीअनुप्रासवृत्त्यै अनुप्रासवृत्तये अनुप्रासवृत्तिभ्याम् अनुप्रासवृत्तिभ्यः
पञ्चमीअनुप्रासवृत्त्याः अनुप्रासवृत्तेः अनुप्रासवृत्तिभ्याम् अनुप्रासवृत्तिभ्यः
षष्ठीअनुप्रासवृत्त्याः अनुप्रासवृत्तेः अनुप्रासवृत्त्योः अनुप्रासवृत्तीनाम्
सप्तमीअनुप्रासवृत्त्याम् अनुप्रासवृत्तौ अनुप्रासवृत्त्योः अनुप्रासवृत्तिषु

समास अनुप्रासवृत्ति

अव्यय ॰अनुप्रासवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria