Declension table of anekasamaveta

Deva

NeuterSingularDualPlural
Nominativeanekasamavetam anekasamavete anekasamavetāni
Vocativeanekasamaveta anekasamavete anekasamavetāni
Accusativeanekasamavetam anekasamavete anekasamavetāni
Instrumentalanekasamavetena anekasamavetābhyām anekasamavetaiḥ
Dativeanekasamavetāya anekasamavetābhyām anekasamavetebhyaḥ
Ablativeanekasamavetāt anekasamavetābhyām anekasamavetebhyaḥ
Genitiveanekasamavetasya anekasamavetayoḥ anekasamavetānām
Locativeanekasamavete anekasamavetayoḥ anekasamaveteṣu

Compound anekasamaveta -

Adverb -anekasamavetam -anekasamavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria