सुबन्तावली अनेकसमवेत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनेकसमवेतम् अनेकसमवेते अनेकसमवेतानि
सम्बोधनम्अनेकसमवेत अनेकसमवेते अनेकसमवेतानि
द्वितीयाअनेकसमवेतम् अनेकसमवेते अनेकसमवेतानि
तृतीयाअनेकसमवेतेन अनेकसमवेताभ्याम् अनेकसमवेतैः
चतुर्थीअनेकसमवेताय अनेकसमवेताभ्याम् अनेकसमवेतेभ्यः
पञ्चमीअनेकसमवेतात् अनेकसमवेताभ्याम् अनेकसमवेतेभ्यः
षष्ठीअनेकसमवेतस्य अनेकसमवेतयोः अनेकसमवेतानाम्
सप्तमीअनेकसमवेते अनेकसमवेतयोः अनेकसमवेतेषु

समास अनेकसमवेत

अव्यय ॰अनेकसमवेतम् ॰अनेकसमवेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria