Declension table of anarthadaṇḍavrata

Deva

NeuterSingularDualPlural
Nominativeanarthadaṇḍavratam anarthadaṇḍavrate anarthadaṇḍavratāni
Vocativeanarthadaṇḍavrata anarthadaṇḍavrate anarthadaṇḍavratāni
Accusativeanarthadaṇḍavratam anarthadaṇḍavrate anarthadaṇḍavratāni
Instrumentalanarthadaṇḍavratena anarthadaṇḍavratābhyām anarthadaṇḍavrataiḥ
Dativeanarthadaṇḍavratāya anarthadaṇḍavratābhyām anarthadaṇḍavratebhyaḥ
Ablativeanarthadaṇḍavratāt anarthadaṇḍavratābhyām anarthadaṇḍavratebhyaḥ
Genitiveanarthadaṇḍavratasya anarthadaṇḍavratayoḥ anarthadaṇḍavratānām
Locativeanarthadaṇḍavrate anarthadaṇḍavratayoḥ anarthadaṇḍavrateṣu

Compound anarthadaṇḍavrata -

Adverb -anarthadaṇḍavratam -anarthadaṇḍavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria